A 468-2 Śatacaṇḍīvidhāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/2
Title: Śatacaṇḍīvidhāna
Dimensions: 15 x 6.3 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2507
Remarks:
Reel No. A 468-2 Inventory No. 63459
Title Śatacaṇḍīvidhāna
Remarks assigned to the Mārkaṇḍeyapurāṇa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 15.0 x 6.3 cm
Folios 45
Lines per Folio 7
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2507
Manuscript Features
Available folios 4r–49r.
Excerpts
«Begining:»
ṇe pūjyo rudraś cāpi nṛpātmaja ||
siṃhaś cāpi nṛsiś (!) cātra pūjanīyā prayatnataḥ ||
mṛtyr vāme ca vijñeyo gaṇeśo mahiṣas tathā ||
mātṛkāmaṃtataś cāpi trikoṇe bāhyato yajet ||
madhye trikoṇake cakre pradhānaṃ caṇḍikāṃ nṛpaḥ ||
adhidaivīṃ mahākālīṃ dakṣiṇe tu prapūjayet ||
tratyadhidevatāñ caiva vāmabhāge sarasvatīṃ ||
pūjayen nṛpaśārdūla vedagarbhām aniṃditāṃ || 28 || iti ḍāmarakalpe yaṃtroddhārakramaḥ || ||(fol. 4r1–6)
End
brahmāviṣṇumaheśānāṃ kumārī paramā kalā ||
tatpūjanena rājendra trailokyaṃ syāt supūjitaṃ ||
samya[k] kratuphalaṃ tasya caturvedi(!) phalaṃ bhavet ||
sarvatīrthaphalaṃ tasya yaḥ kumārīṃ prapūjayet ||
tasmāt pūjaya bhūpāla kumārīṃ pūtamānasaḥ ||
svarājyaṃ prāpsyase vaśyaṃ māte bhūd atra saṃśayaḥ || ❁ || (fol. 48v1–5)
Colophon
iti śrīmārkaṃḍeyapurāṇe navākṣarakalpe śatacaṇḍīvidhānaṃ nāma tṛtīyaḥ ||
puṣye tu budhapūrṇāyāṃ nakṣatre ca punarvaśau ||
pustakaṃ ḍāmarasyedaṃ ciṃtāmaṇīr alīlikhat || || || ❁ śubham astu || viśveśvarārpaṇam astu || ❁ (fol. 48v5–49r1)
Microfilm Details
Reel No. A 468/2
Date of Filming 02-01-1973
Exposures 52
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 11-05-2009
Bibliography