A 468-2 Śatacaṇḍīvidhāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/2
Title: Śatacaṇḍīvidhāna
Dimensions: 15 x 6.3 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2507
Remarks:


Reel No. A 468-2 Inventory No. 63459

Title Śatacaṇḍīvidhāna

Remarks assigned to the Mārkaṇḍeyapurāṇa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 15.0 x 6.3 cm

Folios 45

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2507

Manuscript Features

Available folios 4r–49r.

Excerpts

«Begining:»

ṇe pūjyo rudraś cāpi nṛpātmaja ||

siṃhaś cāpi nṛsiś (!) cātra pūjanīyā prayatnataḥ ||

mṛtyr vāme ca vijñeyo gaṇeśo mahiṣas tathā ||

mātṛkāmaṃtataś cāpi trikoṇe bāhyato yajet ||

madhye trikoṇake cakre pradhānaṃ caṇḍikāṃ nṛpaḥ ||

adhidaivīṃ mahākālīṃ dakṣiṇe tu prapūjayet ||

tratyadhidevatāñ caiva vāmabhāge sarasvatīṃ ||

pūjayen nṛpaśārdūla vedagarbhām aniṃditāṃ || 28 || iti ḍāmarakalpe yaṃtroddhārakramaḥ || ||(fol. 4r1–6)

End

brahmāviṣṇumaheśānāṃ kumārī paramā kalā ||

tatpūjanena rājendra trailokyaṃ syāt supūjitaṃ ||

samya[k] kratuphalaṃ tasya caturvedi(!) phalaṃ bhavet ||

sarvatīrthaphalaṃ tasya yaḥ kumārīṃ prapūjayet ||

tasmāt pūjaya bhūpāla kumārīṃ pūtamānasaḥ ||

svarājyaṃ prāpsyase vaśyaṃ māte bhūd atra saṃśayaḥ || ❁ || (fol. 48v1–5)

Colophon

iti śrīmārkaṃḍeyapurāṇe navākṣarakalpe śatacaṇḍīvidhānaṃ nāma tṛtīyaḥ ||

puṣye tu budhapūrṇāyāṃ nakṣatre ca punarvaśau ||

pustakaṃ ḍāmarasyedaṃ ciṃtāmaṇīr alīlikhat || || || ❁ śubham astu || viśveśvarārpaṇam astu || ❁ (fol. 48v5–49r1)

Microfilm Details

Reel No. A 468/2

Date of Filming 02-01-1973

Exposures 52

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 11-05-2009

Bibliography